गीता

राजसाहाराः

गीता

कट्वाम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।

आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ।। ९ ।।

तात्पर्यम्

रूक्षं नीरसम् । तीक्ष्णं सर्षपादि ।। ९ ।।

न्यायदीपिका

रूक्षशब्दस्यानेकार्थत्वादत्र विवक्षितमर्थमाह ।। रूक्षमिति ।। अन्नस्य तीक्ष्णत्वं घटयन्नाह ।। तीक्ष्णमिति ।। ९ ।।

किरणावली

रूक्षशब्दस्येति ।। रूक्षा वाच इत्यादौ पारुष्यादौ प्रयोगादिति भावः ।। ९ ।।