गीता

परमात्मनः न देहान्तरप्राप्तिः, जीवस्य देहान्तरप्राप्तावपि न शोकः कार्यः

गीता

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।

तथा देहान्तस्प्राप्तिर्धीरस्तत्र न मुह्यति ।। १३ ।।

तात्पर्यम्

मम स्वकीयदेहान्तरप्राप्तिरपि नास्तीति दर्शयितुं देहिन इति विशेषणम् । भवदादीनां सा भविष्यतीत्यपि शोको न कर्तव्यः । देहस्येदानीमप्यन्यथात्वदर्शनात् ।।१३।।

प्रकाशिका

एतत्स्फुटीकुर्वन् उत्तरश्लोकं व्याचष्टे । ममेति । ईश्वरस्याप्यन्तर्यामिरूपेण जीवदेहप्रवेशात् स्वकीयेत्युक्तम् ।। १३ ।।

न्यायदीपिका

यद्यत्रेश्वरस्योभयविधनाशाद्यभावो विधीयते कथं तर्हि देहिन इत्यत्र पूर्वोक्तानामीश्वरादीनां देहान्तरप्राप्तिरुच्यते । नचेश्वरातिरिक्तानाम् । तद्व्यावर्तकाश्रवणादित्यत आह ।। ममेति ।। न देहिन इत्यत्रेश्वरस्य देहान्तरप्राप्तिरुच्यते । अपितु जीवानामेव । नचेश्वरव्यावर्तकाभावः । ईश्वरव्यावृत्त्यर्थमेव देहिन इति विशेषणस्य प्रयुक्तत्वात् । विष्णोर्भिन्नदेहाभावेन देहित्वाभावादिति भावः । ईश्वरस्यापि जीवदेहान्तरप्राप्तिसद्भावात्स्वकीयेत्युक्तम् । एवं चेत्कःश्लोकार्थ इत्यतस्तमाह ।। भवदिति ।। इदानीमेकस्मिन्नपि शरीरे कौमारादिरूपेणान्यथात्व दर्शनात्तत्र यथाशोकाभावस्तथै वेत्यर्थः । कौमारादिहानेन यौवनादिप्राप्तावप्यशोको युज्यते । तस्यैव पुनर्दर्शनादिसम्भवात् ।। १३ ।।

किरणावली

विधीयत इति ।। दृष्टान्ततां विना विधीयत इत्यर्थः ।। न चेश्वरातिरिक्तानामिति ।। देहान्तरप्राप्तिरुच्यत इत्यनुवृत्त्यान्वयः ।। देहित्वाभावादिति ।। ‘‘देहदेहिविभेदोऽपि न कश्चित् परमेश्वर इत्यादिवचनादिति भावः ।। जीवदेहान्तरेति ।। जीवेदेहान्तरं गतेऽपि नियमनाय तत्प्रवेशाङ्गीकारादिति भावः । मूले प्राप्तिरपीत्यपिपदेन पूर्वदेहपरित्यागो गृह्यते । जीर्णादिदेहहानेन देहान्तरप्राप्ताविति भाष्ये स्पष्टत्वात् । भवदादीनां सा भविष्यतीत्यत्र सा पूर्वदेहनिवृत्तिर्देहान्तरप्राप्तिश्चेत्यर्थस्य स्फुटत्वाद्देहस्येदानीमित्येतद्व्याचष्टे ।। इदानीमेकस्मिन्निति ।। तस्यैव पुनरिति ।। विशेष्यभूतदेहस्येत्यर्थः

।। १३ ।।

भावप्रकाशः

नचेश्वरातिरिक्तानामित्यस्य हेत्वन्तर प्राप्तिरुच्यत इति पूर्वेण सम्बन्धः । तत्र हेतुमाह । तद्व्यावर्तकेति । इश्वरव्यावर्तकाश्रवणादित्यर्थः । देहित्वाभावादिति । देहीति प्रतीतेः सम्बन्धार्थकत्वाद्विष्णोश्च भिन्नशरीरसम्बन्धाभावादित्यर्थः । देहान्तरप्राप्तिसद्भावादिति ।। अस्मदादिदेहान्तरप्राप्तिसद्भावादिवेत्यर्थः ।। १३ ।।