गीता

वेदादिभिरपि त्वदवरेण दृष्टुमशक्यः

गीता

न वेदयज्ञाध्ययनैर्न दानै

  र्न च क्रियाभिर्न तपोभिरुग्रैः ।

एवंरूपः शक्य अहं नृलोके

  द्रष्टुं त्वदन्येन कुरुप्रवीर ।। ४८ ।।

मा ते व्यथा मा च विमूढभावो

  दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।

व्यपेतभीः प्रीतमनाः पुनस्त्वं

  तदेव मे रूपमिद्रं प्रपश्य ।। ४९ ।।

तात्पर्यम्

वेदादिभिरपि त्वदवरेणैवं द्रष्टुमशक्यः । अन्यथा ‘दृष्ट्वाऽद्भुतं रूपम्’ इत्यादिविरोधः ।। ४८,४९ ।।

प्रकाशिका

‘‘न वेदयज्ञाध्ययनैर्न दानैनं च क्रियाभिर्न तपोभिरुग्रैः ।। एवंरुपः शक्य अहं नृलोके द्रष्टुं त्वदन्येने’’त्यस्यार्थमाह ।। वेदादिभिरिति ।। ४८ ।।

न्यायदीपिका

यद्यन्येषामपि विश्वरूपदर्शनमत्राभिप्रेतं स्यात्तर्हि न वेदयज्ञाध्ययनैर्न दानैरित्युत्तरवाक्यविरोध इत्यत आह ।। वेदेति ।। नोत्तरवाक्येऽर्जुनादन्येषां विश्वरूपदर्शनाभाव उच्यते । किं तु त्वदवरैस्त्वद्वन्न दृष्टमित्युक्तेः । स्वतस्तथा दर्शनाभावेऽपि वेदादिसाधनैस्तथा तैर्दृश्यतामित्याशङ्क्य त्वदवरैर्वेदादिसाधनैरपि त्वद्वन्न द्रष्टुं शक्यत इत्येवोच्यत इति भावः । विश्वरूपस्यार्जुनादन्येनादृष्टत्वमेवार्थः किं न स्यादिति चेन्न । उदाहृतस्मृतिविरोधात् । अत्रापि दृष्ट्वाऽद्भुतं रूपं, दृष्ट्वा लोका, इत्यादिपूर्ववाक्यविरोधः स्यादित्याह ।। अन्यथेति ।। ४८४९ ।।

भावदीपः

उदाहृतस्मृतीति । विश्वरूपं प्रथमत इत्यादिस्मृतीत्यर्थः ।। यदुक्तमिति ।। एतदध्यायादाविति योज्यम् ।। अन्यथेत्यनुवादः स्वभावत इति व्याख्या ।। परत्वमिति ।। उत्तमत्वमित्यर्थः ।। ४८४९ ।।

भावप्रकाशः

उदाहृतस्मृतिविरोधादिति । विश्वरूपं प्रथमत इत्युदाहृतस्मृतिविरोधादित्यर्थः

।। ४८४९ ।।