गीता

गीता

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ।। ३१ ।।

तात्पर्यम्

सर्वत्र विष्णुरेक इति स्थितः ।। ३१ ।।

प्रकाशिका

‘‘सर्वभूतस्थित’’मित्यस्यार्थमाह ।। सर्वत्र विष्णुरेक इति ।। ३१ ।।

न्यायदीपिका

परमात्मध्यानफलमुच्यते ।। सर्वेति ।। तत्रैकत्वमास्थित इत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे ।। सर्वत्रेति ।। अन्यथा सर्वभूतस्थितमिति स्ववचनविरोधादिति भावः ।। ३१ ।।

वाक्यविवेकः

गीतायां सर्वथावर्तमान इति ।। न्यायेनान्यायेन च वर्तमानो मय्येव वर्तते अधर्माचरणेऽपि ज्ञानफलस्य मोक्षस्य विघातो नास्तीति भावः ।। ३१ ।।

इति श्रीमत्सत्यनिधितीर्थश्रीचरणचरणाराधक श्रीमत्सत्यनाथयतिविरचिते

न्यायदीपिकाव्याख्याने वाक्यविवेके षष्टोऽध्यायः ।।