open/close
भक्तेः सर्वसाधनोत्तमत्वनिरूपणम्
ज्ञानिनोऽपि भगवत्कर्म कर्तव्यम्
अर्जुनस्य उत्तमाधिकारित्वनिरूपकाः गीताश्लोकाः
भगवतः सर्वोत्तमत्वादिप्रमेयप्रतिपादनं
ज्ञानिनः भगवत्कर्मकर्तव्यत्वे श्रुतिस्मृतयः प्रमाणम्
भक्तेः स्वरूपनिरूपणम्
विष्णोः सर्वोत्तमत्वस्य श्रुत्या साधनम्
ज्ञानिनः बाह्यकर्ममात्रस्य सङ्कोचः
प्रथमोऽध्यायः
द्वितीयोऽध्यायः
देहनाशभयं जीवस्वरूपनाशभयं च न युक्तम्
परमात्मनः उभयविधनाशो न
परमात्मनः न देहान्तरप्राप्तिः, जीवस्य देहान्तरप्राप्तावपि न शोकः कार्यः
देहदर्शनाभावनिमित्तं दुःखं सोढव्यम्
देहाद्यभिमानपरित्यागः परमपुरुषार्थहेतुः
सत्कर्मणः सुखप्राप्तिः
भास्करव्याख्यानपरामर्शः
सदसद्विलक्षणत्वमस्तीत्यत्र न किञ्चिन्मानम्
असतः सत्वेन ख्यातिर्दुष्परिहरा
जगत्सत्यत्वे श्रुतयः प्रमाणम्
चतुर्विधनाशरहितः परमात्मा
जीवानां देहनाशादयः सन्ति
अनाशिनः, अप्रमेयस्य इति विशेषणद्वयं परमात्मनः
मुक्तजीवानां स्वरूपदेहः अस्ति
मुक्तावपि ऐक्यं नास्ति
मुक्तानां तारतम्यं
श्रुतयः न अद्वैतपराः
परमात्मनः तेषां रूपाणां च अभेदः
अहम्; अस्मीत्यादयः शब्दाः परमात्मवाचकाः
एकविज्ञानेन सर्वविज्ञानम्
नवदृष्टान्ताः अपि भेदवाचकाः
अद्वैतिनां व्याख्याने एक, पिण्ड, नामधेयशब्दाः व्यर्थाः
ऐतदात्म्यमिति श्रुत्यर्थः
सर्वशाखासु अन्तेऽपि भेद उक्तः
अद्वैतपक्षे सर्वस्य मिथ्यात्वात् व्यर्थैव श्रुतिः
उपाधिकृतभेदस्यापि मिथ्यात्वात् भेद एव सिद्धः
जीवः स्वातन्त्र्येण नान्यहन्ता
परमात्मनः स्वरूपतः देहतोऽपि नाशो न
सर्वकर्तृत्वं स्वातन्त्र्यं च परमात्मन एव
जीवस्यापि शरीरसंयोगवियोगावेव जनिमृती
शस्त्रादिकारणतोऽपि नेश्वरस्य छेदादिकम्
परमात्मनोऽचिन्त्यशक्तिः सदा अस्ति
परमात्मा ज्ञानानन्दात्मकदेहवान्
परमात्मनि सुविरुद्धाः अपि गुणाः सन्ति
भगवतः अवताराः आवेशाश्च
जीवस्य जनिमृती तावदपरिहार्ये
जीवे न स्वातन्त्र्यबुद्धिः कार्या
जीवानां नित्यत्वमपि ईश्वरायत्तम्
नेमौ साङ्ख्ययोगौ प्रसिद्धौ
स्वोचितेनैव धर्मेण विष्णुपूजा वैष्णवो धर्मः
असद्वाक्यैः विषमीकृतचेतसां न समाधानम्
वेदाः त्रैगुण्यविषयाः
उदपानो हरिः
जीवाः केवलं कर्माधिकारिणः फलहेतुः ईश्वरः
ज्ञानिनामपि शरणं भगवान्
फलस्नेहरहितं कर्म ज्ञानसाधनम्
निषिद्धकामनापरित्याग एव सर्वकामनिवृत्तिः
ब्रह्मदर्शनसमये अन्यन्न दृश्यते
तृतीयाध्यायः
योग्यद्वये कर्म अवश्यं कर्तव्यम्
यज्ञचक्रम्
आनन्दो रतिः, कृतकृत्यता तृप्तिः
ज्ञानिनामपि कर्मास्ति मुक्तानां तु न कर्म
लोकसङ्ग्रहार्थं भगवता कर्मकरणं युक्तम्
कर्मन्यासस्वरूपम्
असुराः अशुभकामादेराभिमानिनः, तत्र कामः प्रबलः
देवतातारतम्यम्
चतुर्थोऽध्यायः
अर्जुनोऽपरोक्षज्ञानी न अज्ञानी
सज्जनप्रवर्धनं दुर्जनसंहरणादिकं विष्णोः स्वभावकृतम्
परमात्मनः गुणानां ज्ञानेनैव मुक्तिः
मयं प्रधानमुद्दिष्टम्
अन्यदेवतायाजिनामपि हरिसमर्पणेन फललाभः
ब्राह्मणादिवर्णाः सत्वादिस्वभावकृताः
कर्माकर्मपदार्थः
ज्ञानेनैव कर्मणः परिपूर्णता
पञ्चमोऽध्यायः
यत्याश्रमः एव न सन्यासः
ज्ञानमार्गकर्ममार्गयोः स्वरूपविवेचनम्
न्यासः योगश्चेत्येक एव
न्यासस्य योगरूपत्वम्
जीवानां न स्वतन्त्रकर्तृत्वम् किन्तु तदधीनकर्तृत्वम्
विष्णुरेव स्वभावपदवाच्यो
न ब्रह्मणः स्वप्रकाशत्वम्
षष्ठोऽध्यायः
योगविशेष एव संन्यासः
ज्ञानार्थिना नानाजनशुश्रूषा कार्या
योगारोहस्य भगवत्प्रसादो मुख्यसाधनम्
जितात्मनः फललाभः
सुहृन्मित्रादीनां लक्षणम्
ध्येयोक्ति:
ध्यानफलम्
योगिना भगवदीयेषु स्नेहः कार्यः
ध्यानिनः स्तुतिः
सप्तमोऽध्यायः
चेतनाचेतनप्रकृती विष्णुवशगे
परमात्मैव परतरः परतमश्च
रसप्रभादीनामपि तदधीनत्वम्
सर्वं भगवदायत्तं स नान्यायत्तः
भगवत्प्रपत्यैव मायातरणम्
अल्पमेधसां फलमन्तवत्
ऐक्यज्ञानिनां तम एव
रमाद्याः भगवत्प्रसादतः किञ्चिज्ज्ञानाः
सर्वभूतानां मिथ्याज्ञानेन संमोहः
ब्रह्मणो भगवतः सकाशात् नान्यत्वम्
अष्टमोऽध्यायः
साक्षादन्तकालस्मरणं सदा तद्भावभावितात्मनामेव
भगवान् अप्राकृतदेहः
ब्रह्मणि चरणं ब्रह्मचर्यम्
एकाक्षरवाच्यत्वादेकाक्षरं ब्रह्म
मुक्तस्यैव जननाद्यभावः
भगगवतोऽहोरात्रसद्भावः
उत्तरायणदक्षिणायनमार्गविचारः
अपरोक्षज्ञानिनः ब्रह्मप्राप्तिः
नवमोऽध्यायः
विष्णुगान्यपि भूतानि अतत्स्थानि
अध्यक्षः अधिपतिः
परमात्मनि न दोषदृष्टिः कार्या
बहुरूपाणि हरेः
परमात्मनः ऋक्सामेत्यादि नामानि
वैष्णवादपि त्रैविद्यात् भागवतस्य फलाधिक्यम्
ईशार्पणतया सर्वं कार्यम्
किं नाम हरेः समत्वम्
के पापयोयनः
दशमोऽध्यायः
मुख्यप्राणस्याप्यादिः
बुद्ध्यादयः भगवतो भवन्ति
सप्तर्षयः, मनुशब्दवाच्यदेवाः
कानाम विभूतिः
ब्रह्मैव जगत्कारणम्
मद्विषयचेष्टा रमन्ति
हरेर्विभूतिनाम्नां विवरणम्
एकादशोऽध्यायः
विशेषस्वरूपम् तत्प्रभेदाश्च
अविशेषितं किञ्चिदपि नास्ति
चेतनगतविशेषाः विशेषिणा अभिन्नाः
अचेतनेषु अयावद्द्रव्यभाविविशेषस्य भेदाभेदौ
चेतने गुणादेः शक्तिव्यक्तिरूपेण भावः
हरः ब्रह्मणोऽङ्कगतः
भगवतः कालपरिमाणगुणानन्त्यम्
भगवतो विश्वरूपं स्वयोग्यत्वानुसारतः सर्वैरपि दृष्टम्
भगवन्मुखे उभयसेनाप्रवेशः
कालशब्दार्थः
सर्वे मयैव निहतप्रायाः
वाय्वादयो भगवन्नामानि
एकः सर्वोत्तमः
अनन्तरूपगोपनेन पूर्वरूपप्रकाशनम्
स्वयोग्यतानुगुणं ब्रह्मादिभिः सर्वैः विश्वरूपं दृष्टम्
वेदादिभिरपि त्वदवरेण दृष्टुमशक्यः
परमात्मनो रूपेषु मुग्धदृष्ट्या परावरविभेदः
मानुषशब्दार्थनिरूपणम्
देवा अपि विश्वरूपस्य दर्शनकाङ्क्षिणः
द्वादशोऽध्यायः
विष्णुमुपासतां अक्लेशेन मुक्तिः
अव्यक्तासक्तचेतसां क्लेशोऽधिकः
अवैष्णवकर्मपरित्यागी सर्वारम्भपरित्यागी
त्रयोदशोऽध्यायः
भगवान् क्षेत्रज्ञः
न च जीवः क्षेत्रज्ञः
सदसद्विलक्षणो भगवान्
भगवान् स्वप्रकाशः
प्रकृतिपुरुषौ उभावनादी
परमात्मैव कर्तृत्वभोक्तृत्वशक्तिदाता
साक्षिसिद्धस्य न भ्रान्तित्वम्
सुखाद्यनुभवस्य भ्रमत्वे आत्माभावप्रसङ्गः
भगवन् सर्वेभ्य उपरि दृष्टा
योग्यताभेदात् दर्शनसाधनस्य नानात्वम्
देवतोत्तमादीनां शरीरमानम्
क्षेत्रं श्रीः महान् ब्रह्मा
विनायकादयः आकाशादिशब्दवाच्याः
चेतनाचेतनं सर्वं क्षेत्रम्
जीवोऽपि शरीरशब्दवाच्यः
जीवेष्ववस्थितः परमात्मा दुःखादिरहितः
परमात्मैव कर्ता न प्रकृतिः कर्त्री
जीवाः विष्ण्वाश्रयाः तेन भिन्नाश्च
शरीरस्थशब्दः जीववाची
अध्यायार्थोपसंहारः
चतुर्दशोऽध्यायः
महालक्ष्मेः सकाशात् सर्वभूतसंभवः
त्रिरूपायाः महालक्ष्मेः भगवान् परः
गुणातीतस्य लक्षणानि
गुणात्ययब्रह्मभूयपदयोरर्थः
पञ्चदशोऽध्यायः
विष्णुः जगद्भिन्नत्वेन ज्ञेयः
हरिः शुभान् भुङ्क्ते
भगवान् पुरुषोत्तमः
षोडशोऽध्यायः
सप्तदशोऽध्यायः
सात्विकराजसतामसानां स्वरूपभेदाः
सात्विकाहाराः
राजसाहाराः
तामसाहाराः
राजसयागानां फलम्
सात्विकराजसानां तपोदानं
विष्णुस्मरणपूर्वकं भक्तया कृतं सत, अन्यदसत्
अष्टादशोऽध्यायः
कर्म सर्वथा न त्याज्यम्
अन्त्यजानामपि विष्णुनामस्वाध्यायः
कर्मत्यागः मोह एव
दुःखशब्दार्थः
कुशलाकुशलकर्मणां स्वरूपम्
त्यागात् सन्यासस्य विशेषः
वैदिकावैदिकसाङ्ख्यानि
कर्मणां पञ्चकारणानि
अस्वातन्त्र्यज्ञानेन संहारे न दोषलेपः
ज्ञातज्ञेयज्ञानरूपा प्रेरणा भगवतोऽभिन्ना
गुणभेदोक्तिः
सात्विकं ज्ञानम्
राजसतामसज्ञानानि
किं नाम नियतं कर्म
गुणभेदतः कर्तृत्रैविध्यम्
प्राकृतदीर्घसूत्रीस्वरूपम्
सात्विकराजसतामसबुद्ध्यः
धृतित्रैविध्यम्
सात्विकराजसतामसानां सुखम्
वर्णानुगुणं कर्माणि प्रविभक्तानि
हंसपरमहंसानां लक्षणम्
राजससात्विकेषु वर्णभेदः
ब्राह्मणक्षत्रियादीनां धर्माः
क्षत्रियादिष्वपि शमाद्यनुवृत्तिः
स्वाभाविकधर्माः परधर्माश्च
क्षत्रियादीनां शासनाधिकारः
आपद्धर्माः
भगवति कर्मसर्पणेन अनिष्टसर्वकर्मनाशः
ब्रह्माप्नोतीत्यत्र ब्रह्मशब्दः लक्ष्मीवाचकः
तुलनात्मक विश्लेषण
प्रश्न-उत्तर
open/close
गीता
मद्विषयचेष्टा रमन्ति
गीता
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ।। ९ ।।
तात्पर्यम्
मद्गतप्राणाः मद्विषयचेष्टाः ।। ९ ।।
न्यायदीपिका
प्राणानां भगवद्गतत्वं कथमित्यत आह ।। मद्गतेति ।। ९ ।।