गीता

गीता

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।

न ह्य संन्यस्तसङ्कल्पो योगी भवति कञ्चन ।। २ ।।

तात्पर्यम्

योगविशेष एव संन्यास इत्यर्थः ।। २ ।।

प्रकाशिका

यं सन्यासमित्यस्यार्थमाह ।। योगेति ।। २ ।।

न्यायदीपिका

संन्यासीयोगीचेत्युक्तया प्राप्ता संन्यासयोगयोः पृथक्त्वाशङ्का निवार्यते ।। संन्यासमिति ।। तत्र संन्यासयोगयोरैक्ये कथं पृथगुक्तिरित्यत आह ।। योगेति ।। २ ।।