गीता

गीता

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।

प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ।। ३० ।।

इति श्रीभगवद्गीतायां सप्तमोऽध्यायः

तात्पर्यम्

‘तद् ब्रह्म’ इत्युक्तेऽन्यत्वाशङ्कां निवारयति साधिभूताधिदैवं मामिति

।। ३० ।।

इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये सप्तमोऽध्यायः

प्रकाशिका

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुरित्यत्र विष्णोरन्यत् ब्रह्मोच्यत इत्याशङ्क्य परिहरति ।। तद्ब्रह्मेत्यादिना ।। ३० ।।

इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य प्रकाशिकायां पद्मनाभतीर्थविरचितायां सप्तमोऽध्यायः ।।

न्यायदीपिका

भगवज्ज्ञानेन किं भवतीत्यत उच्यते ।। जरेति ।। तत्र भगवता तद्ब्रह्मेत्युक्तेऽपि न ब्रह्मणो भगवतः सकाशादन्यत्वं शङ्कनीयम् । तदाशङ्कापरिहारायैव साधिभूताधिदैवं ब्रह्मेति वक्तव्ये मामित्युक्तत्वादिति भावेनाह ।। तदिति ।। इत्युक्ते जातामिति शेषः ।। ३० ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां सप्तमोऽध्यायः ।। ७ ।।

किरणावली

साधिभूताधिदैवं ब्रह्मेति वक्तव्य इति ।। ते ब्रह्मतद्विदुरित्यस्यानुवाद समये पुरोवादानुसारेण साधिभूताधिदैवं ब्रह्म ये विदुरित्येव वक्तव्यत्वादिति भावः ।। ३० ।।

इति श्रीविठ्ठलाचार्यतनूजश्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेनरचितायां

श्रीमन्न्यायदीपकिरणावल्यां सप्तमोऽध्यायः ।। ७ ।।