गीता

भगवान् क्षेत्रज्ञः

गीता

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ।। ३ ।।

तात्पर्यम्

क्षेत्रज्ञो भगवान् विष्णुर्नह्यन्यः क्षेत्रमञ्जसा ।

वेत्त्यसौ भगवान् ज्ञेयो व्यक्ताव्यक्तविलक्षणः ।

स तु जीवेषु सर्वेषु बहिश्चैव व्यवस्थितः ।

विलक्षणश्च जीवेभ्यः सर्वेभ्योऽपि सदैव च ।

सर्वतः पाणिपादादिर्यतः पाण्यादिशक्तिमान् ।

केशादिष्वपि सर्वत्र कृष्णकेशो हि यादवः ।

अणोरणुतरै रूपैः पाणिपादादिसंयुतैः ।

सर्वत्र संस्थितत्वाद् वा सर्वतः पाणिपादवान् ।

सर्वेन्द्रियाणां विषयान् वेत्ति सोऽप्राकृतेन्द्रियः ।

यतोऽतोऽनिन्द्रियः प्रोक्तो यन्न भिन्नेन्द्रियोऽथवा ।

गुणैः सत्त्वादिभिर्हीनः सर्वकल्याणमूर्तिमान् ।

अन्यथाभावराहित्यादचरश्चर एव च ।

चरणात् सर्वदेशेषु व्याप्तोऽणुर्मध्यमस्तथा ।

सर्वगत्वात् समीपे च दूरे चैवान्तरे च सः ।

अनन्ताव्ययशक्तित्वात् तदन्यत्र विरोधिनः ।

सन्ति सर्वे गुणास्तत्र न च तत्र विरोधिनः’ इति च ।