न्यायसुधामण्डनस्य तृतीयो भागः समाप्तः

आनन्दतीर्थवाराशि-पारगैः पूर्वदेशिकैः ।

विक्षिप्योक्तं तत्र तत्र संक्षिप्यात्रोदितं मया ॥ १॥

शान्तिक्षान्तिसरस्वन्तं ज्ञानभास्वन्तमादरात् ।

श्रीसत्यज्ञानतीर्थाख्यं वन्दे वैराग्यवारिधिम् ॥२॥

अद्वैतभ्रान्तराद्धान्तध्वान्तध्वंसपटीयसे ।

नमः सुज्ञानमहसे सत्यध्यानाख्यभानवे ||||

सत्यप्रमोदकर्मन्दी सत्याभिज्ञमुनीन्द्रभूः ।

व्यतनोच्छ्री न्यायसुधा-मण्डनं मायिखण्डनम् ॥ ४ ॥

क्व टीकाकारसद्वाणी वाणीवाणीशतोषिणी ।

कृतिर्मे वाग्दरिद्रस्य प्राणेशप्रेरणादभूत् ॥५॥

यत्कृपादृष्टिलेशेन मन्दोऽकार्षमिमां कृतिम् ।

सुपुञ्जीभूय तत्पुण्यं मद्गुरूनुपतिष्ठतु ||||

अस्मद्गुरुहृदन्तत्स्थमूलरामपदाम्बुजे ।

समर्प्यहं न्यायसुधा-मण्डनं धन्यतामगाम् ॥७॥

यदत्र सौष्ठवं किञ्चिद् तद् गृरोरेव मे न हि ।

यदत्रासौष्ठवं किञ्चित्तन्ममैव गुरोर्नहि ॥ ८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यत्वाद्यनेकगुणगणालङ्कृत-श्रीमदुत्तरादिमठाधीश-श्रीमत्सत्याभिज्ञदिव्यकरकमलसञ्जात-श्रीमत्सत्यप्रमोदतीर्थ-विरचितस्य न्यायसुधामण्डनस्य तृतीयो भागः समाप्तः ।