प्रकृति पुरुषं चैव विध्यनादी उभावपी

अनादे : प्रकृतेर्नित्यत्वसमर्थनम्

अनादेरपि प्रकृतेनित्यत्वम् ।

न केवलमनादिभूता प्रकृतिः; कं तु नित्याऽपि ।

प्रकृति पुरुषं चैव विध्यनादी उभावपी "

त्यत्र गीताभाष्ये " नित्येश्वरत्वादीश्वरस्य तत्प्रकृत्योरप्यनादिनित्यत्वेन भवितुं युक्त" मित्यादिना प्रकृतिजीवयोर्नियम्ययो- रनादिनित्यत्वस्याभिधानात् । तथा भागवतेऽपि

" यत्तत्त्रिगुणमव्यक्तं नित्ये सदसदात्मकम् ।

प्रधानं प्रकृति प्राहुरविशेषं विशेषवत् "

इत्यनेन प्रकृतेः नित्यस्वस्य स्फुटमभिघानाच्च ।

॥ इति अनादेः कृतेनित्यत्वसिद्धिः ॥