पञ्चरात्रप्रामाण्यसमर्थनम्
पञ्चरात्रप्रामाण्यसमर्थनम्
पञ्चरात्रप्रामाण्यसमर्थनम्
भगवद्गीतायाः मनुस्मृतेश्च पंचरात्रानुसारितायाः श्रीमहाभारते अनेकशः उक्तत्वेन गीतामनुस्मृत्योः प्रामाण्यसंरक्षणाय पंचरात्रस्यापि प्रामाण्यस्यावश्यंवाच्यत्वात् चतुर्भिस्सम्मितं वेदैरित्यादिना वेदपंचरात्रयोर्विरोधाभावस्य स्पष्टमभिधानात् । " वेदविरोधे पंचरात्रस्याप्रामाण्यम् " इति स्वमतसंकीर्तनम् " पंचरात्राविरोधेन वेदप्रामाण्यं न तु तद्विरोधेपि " इति वाक्येन परमतस्याऽन्यथाऽनुवादकरणं च सर्वथाऽयुक्तम् । यच्च “उत्पत्त्यसम्भवात्" इतिसूत्रभाष्ये “उत्पत्तिमत्वे हि जीवस्य अनित्यत्वादयो दोषाः प्रसज्येरन् । तथाच नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात्" इत्यादि शंकराचार्यवचनं तत्तु “ नित्यो नित्यानां चेतनश्चेतनानाम् " इति श्रुतौ नित्योऽनित्यानामिति अकारप्रश्लेषं विधाय अनित्यानामित्यस्य विनाशिनामित्यर्थमभिधाय विनाशिनां चेतनानामिति योजनया जीवानित्यत्वप्रतिपादककाठकीय शाङ्करभाष्यस्यैवाप्रामाण्यं सम्पादयेत् न तु "जीवः संकर्षणः प्रभुः” इति भारतोक्तस्य भगवदूव्यूहान्तर्गतस्य जीवपदाभिधेयस्य संकर्षणस्य "जनीप्रादुर्भावे " इति धातुपाठानुसारेण प्रादुर्भावबोधकपंचरात्रस्याप्राण्यम् । उक्तं हि शंकराचार्यैः " योऽसौ अव्यक्तात्परो नारायणः स अनेकधा व्यूह्यावस्थितः इति तन्न निराक्रियते " स एकधा भवति विद्या भवति " इत्यादिश्रुतिभ्यः " इत्यादिवचनैः भगवतः अनेकधाप्रादुर्भाववत्वम् । तथाचोपदर्शितरीत्या वेदपंचरात्रयोः विरोधप्रसक्तेरेवाभावेन “ वेदविरोधे पंचरात्रस्याप्रामाण्यमिति प्रक्रिया दुष्प्रक्रियैव ।
नन्वेवंसति महाभारते " सांख्यं योगः पांचरात्रं वेदा: पाशुपतं तथा । ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै " ॥ इति वाक्येन पाञ्चरात्रस्य वेदविलक्षणमतताप्रतिपादनासङ्गत्यापत्तिरितिचेन्न साख्यं योगः पाशुपतं वेदारण्यकमेवच । ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ।। इत्येवं प्राचीन कोशेषु पाठदर्शनात् । साख्यं योगः पाञ्चरात्रमितिपाटस्यापपाठत्वेनासाधुत्वात् ।
साधुत्वाग्रहे तु—
"नानामतत्वं हि साइख्यादिदर्शनानाम्” "नानामतत्वनिरासो हि नानापदार्थानां मिथ्यात्वव्यवस्थापनाधीनः " "अद्वेतमतं तु नानानिषेधेनैवात्मानं लभते, इति नानामतत्वं तत्र नापतति” “तत्र साङख्ययोगौ नानासत्यत्वं ख्यातिवादावलम्बनेन मन्येते पाशुपतं तु मन्यतेऽन्यथाख्यातिवादावलम्बेन पाञ्चरात्रमतमपि .... नानासत्यत्वं मन्यते इति तु वस्तुस्थितिः... नानामिथ्यात्वेन प्राप्तात्मलाभं केवलाद्वैतदर्शनमेवेत्यवचनसिद्धमिदम् ” इत्याद्यद्वैत तत्त्वसुवाकारप्रणीत निबन्धान्तरगतावचनैः नानामतत्वं नाम नानासत्यत्वप्रतिपादकत्वरूपमेवेति वक्तव्यम् । तथा "सांख्यं योगः पांचरात्रं वेदाः पाशुपतं तथा " इति वाक्येन सांख्ययोगयोरिव पाशुपतपांचरात्रयोरिव वेदानामपि नानासत्यत्वबोधकत्वरूपं नानामतत्वं विधीयते इत्यप्यवश्यं वक्तव्यमेव । तथा च वेदपंचरात्रयोरुभयोः द्वैतसत्यत्वप्रतिपादकत्वरूपनाना मतत्वमेवानेन वाक्येन प्रतिपाद्यते । नतु विलक्षणमतत्वमिति सिध्दम् । तेन च द्वैतदर्शनानां वेदानुसारित्वेन वैदिकदर्शनत्वं अद्वैतदर्शनस्य नानामतत्वाभावेन नानासत्यत्वप्रतिपादकत्वेन भारतोपवर्णितवेदविरुध्दत्वेनावैदिकदर्शनत्वेन वैदिकै अत्यन्तहेयत्वमेव साधितमद्वैतसुधाकारैरिति विभावनीयम् ।
। इति वेदवत्तदनुसारिपंचरात्रस्यापि प्रामाण्यसिद्धिः ।