open/close
ईश्वरस्य जीवव्यतरिक्तत्वसमर्थनम्
ज्ञानस्येश्वरप्रसादद्वारा मोक्षहेतुत्वसमर्थनम्
अनादीनामपीश्वराधीनत्वसमर्थनम्
अविद्याया ब्रह्माश्रितत्वाभावसमर्थनम्
बन्धस्येश्वराधीनत्वसमर्थनम्
अनादे : प्रकृतेर्नित्यत्वसमर्थनम्
अज्ञानस्य तत्प्रयुक्तबन्धस्य च अनिर्वचनीयत्वाभावसमर्थनम्
अनादेरज्ञानस्य ज्ञानमात्रबाध्यत्वाभावसमर्थनम्
ज्ञाननिवर्त्यत्वस्य सत्यत्वविरोधित्वाभावसमर्थनम्
अनिर्वचनीयख्यात्यसंभवसमर्थनम्
ब्रह्मणो जगदुपादानत्वाभावसमर्थनम्
आगमानां परीक्षित प्रत्यक्षविरुद्धार्थेअप्रामाण्यसमर्थनम्
संविन्मात्रस्याधिष्ठानत्वाभावसमर्थनम्
प्रक्रियाभागविचारः
आगमानां मिथ्यात्वे अप्रामाण्यापत्तिसमर्थनम्
मिथ्याभूतस्य अर्थक्रियाकारित्वानुपपत्तिसमर्थनम्
नेहनानास्ति किंचनेत्यादिश्रुतीनां सर्वनिषेधपरत्वाभावसमर्थनम्
मिथ्याभूतस्य कथाङगत्वाभावसमर्थनम्
असतः साधकत्वानुपपत्तिसमर्थनम्
अनिर्वचनीयत्वस्य भावाभावविलक्षणत्वादिना दुर्वचत्वसमर्थनम् अप्रामाणिकत्वस्य च समर्थनम्
सत्त्वासत्त्वयोः परस्परविरहरूपत्वसमर्थनेन सदसद्विलक्षणत्वरूप मिथ्यात्वासंभव समर्थनम्
सदसद्वैलक्षण्याङ्गीकारे सत्त्वेनप्रतीत्यनुपत्तिसमर्थनम्
प्रपंचमिथ्यात्वानुमाने दृश्यत्वहेतोर्निर्दुष्टनिर्वचनासंभवसमर्थनम्
अन्यथाविज्ञातस्य सम्यग्विज्ञानं बाधः इति बाधलक्षणसमर्थनम् बन्धमिथ्यात्वाभावसमर्थनं च
यथा ब्रह्म सत्यं तथा जगदपि सत्यमिति समर्थनम्
ज्ञाननिवर्त्यत्वस्य जगत्सत्यत्वाविरोधित्वसमर्थनम्
अद्वैतमते अज्ञानस्य भावरूपत्वासंभव समर्थनम्
तत्वमसि इत्यादिवाक्यानां जीवत्वेश्वरत्वविशिष्टक्यपरत्वासंभवम् तदुपलक्षितस्वरूपैक्यपरत्वासंम्भवसमर्थनम्
अद्वैतमतेऽपि प्रत्यक्षस्याद्वैतागमबाधकत्वान्गीकारसमर्थनं
प्रक्रियाभागविचारः
उपास्य ब्रह्मणः महातात्पर्यविषयत्वत्रिकालाबाध्यत्वसमर्थनम्
सर्ववेदानां निर्विशेषपरत्वस्यतत्प्रयुक्तपरविद्यात्वस्य चासंभवसमर्थनम्
प्रपञ्चमिथ्यात्वानुमानस्य साक्षिप्रत्यक्ष बाधितत्व समर्थनम्
वेदान्तवाक्यानाम् अखण्डार्थं परत्वासंभवसमर्थनम्
व्यासप्रणीतब्रह्मतर्कस्य वेदाङ्गत्वसमर्थनम्
सर्वशब्दावाच्यस्य लक्ष्यत्वासंभवसमर्थनन्
जीवेश्वरभेदस्यैव औपनिषदत्वसमर्थनम्
प्रमाणत्रैविध्यसमर्थनम्
स्वाप्नपदार्थानां वासनोपादानकत्वेन सत्यत्वसमर्थनम्
जीवस्य अणुत्वसमर्थनम्
पञ्चरात्रप्रामाण्यसमर्थनम्
आत्मा-तत्-त्वम् असि इति पदच्छेदपक्षऽपि श्रुतेर्भेदपरत्वसमर्थनम्
बाधायां सामानाधिकरण्यनिरासपूर्वकं विशेषसमर्थनम्
स्वाप्नानामीश्वरसृष्टत्वेन सत्यत्वसमर्थनम्
अद्वैतमते जीवन्मुक्त्यनुपपत्तिसमर्थनम्
वैदिकमततत्वविचार:
श्रुतीनामद्वैतपरत्वाभाव समर्थनम्
गीताया जीवब्रह्मभेदबोधकत्वसमर्थनम्
त्रिसूचीभिन्न ब्रह्मसूत्राणाम् अद्वैतमतरीत्यापि सामान्यतः भेदपरत्वसमर्थनम्
“ शास्त्रदृष्ट्या तूपदेशो वामदेववत् (१।१०३०) आत्मेति तुपगच्छन्ति ग्राहयन्ति च (ब्र. ४|१|३) " अविभागेन दृष्ट- त्वात (ब्र. ४।४।४)इति सूत्रत्रयस्यापि अद्वैतपरत्वनिरासेन भेदपरत्वसमर्थनम्
तदनन्यत्वाधिकरणस्य तद्विषयवाक्यानां च विश्वमिथ्यात्वपरत्वनिरासेन विश्व सत्यत्वपरत्वसमर्थनम्
इतर व्यपदेशाधिकरणस्य जीवस्य जगत्कर्तृत्वनिरासपूर्वक सर्वज्ञेश्वरस्य जीवभिन्नत्वजीवोत्तमत्वपरत्वसमर्थनम्
वाक्यान्वयाधिकरणस्य जीवत्वोपलक्षितब्रह्मपरत्वनिरासपूर्वकं जीवपरमात्मभेदपरत्वसमर्थनम्
प्रकृत्यधिकरणस्य ब्रह्मणः विवर्तोपादानकारणतापरत्वनिरासपूर्वकं विश्वकर्तृत्वपरत्व समर्थनम्
उत्पत्त्यसंभवाधिकरणस्य पञ्चरात्राप्रामाण्यपरत्वाभावसमर्थनम्
प्रमाणविचार:
उपमानस्य पृथक् प्रामाण्यभङ्गः
अर्थापत्तेः पृथक् प्रामाण्यभङ्गः
अभावप्रामाण्यवादभङ्ग:
अद्वैतिनां जगन्मिथ्यात्ववादभङ्गः
परस्परविरुद्धमतसमन्वयाभावसमर्थनम्
अद्वैतमते ज्ञानोत्तरं ददर्शनानुपपत्तिसमर्थनम्
स्वप्नस्य भगवत्सृष्टत्वं सत्यत्वंतदधीनतिरोधानकत्वम्
निर्गुणत्ववादभङ्गः
स्मृतिप्रामाण्यसमर्थनम्
जीवेश्वरभेदसमर्थनम्
श्रुतिस्मृतयः प्रमाणम्
भेदसामान्यस्य दुर्निरूपत्वभङगः
प्रसक्तानुप्रसक्तविचारः
भेदस्य विदारणरूपत्वे बाधकसाधक विचारः
विशेषसमर्थनम्
महावाक्यानाम् अखण्डार्थपरत्वभङ्गः
मङ्गलश्लोकाः
श्रीमन्यायसुधामंडनप्रकाश:
मङ्गलाचरणम्
अथ प्रथमो भाग:
अथ द्वितीयो भाग:
अथ तृतीयो भागः
open/close
"तत्त्वमसि " इत्यादिवाक्यानां जीव ब्रह्मैक्यपरत्वनिरासः
तत्वमसि इत्यादिवाक्यानां जीवत्वेश्वरत्वविशिष्टक्यपरत्वासंभवम् तदुपलक्षितस्वरूपैक्यपरत्वासंम्भवसमर्थनम्
"तत्त्वमसि " इत्यादिवाक्यानां जीव ब्रह्मैक्यपरत्वनिरासः
यच्चोक्तम् " तत्त्वमसीत्यादिवाक्यानां जीवत्वेश्वरत्वविशिष्टैक्याभावेऽपि तदुपलक्षितस्वरूपैक्यपरता" इति तत्तु अनुपदमेव अद्वैतसिध्याद्युक्तदिशा जीवत्वोपलक्षितस्वरूपे जीवत्वशून्यादीश्वरस्वरूपाद्व्यावर्तितत्वस्य ईश्वरत्वोपलक्षितस्वरूपे च ईश्वरत्वशून्याज्जीवस्वरूपा व्यावर्तितत्वस्य तदुपलक्षितशब्देन प्रतिपादनसमर्थनात् व्यावृत्तयोः=भिन्नयोरैक्यकथनस्य व्याहतत्वादयुक्ततरम् ||
। इति तत्त्वमस्यादिवाक्यानां जीवब्रह्मैक्यपरत्वनिरासः ।