"तत्त्वमसि " इत्यादिवाक्यानां जीव ब्रह्मैक्यपरत्वनिरासः

तत्वमसि इत्यादिवाक्यानां जीवत्वेश्वरत्वविशिष्टक्यपरत्वासंभवम् तदुपलक्षितस्वरूपैक्यपरत्वासंम्भवसमर्थनम्

"तत्त्वमसि " इत्यादिवाक्यानां जीव ब्रह्मैक्यपरत्वनिरासः  

यच्चोक्तम् " तत्त्वमसीत्यादिवाक्यानां जीवत्वेश्वरत्वविशिष्टैक्याभावेऽपि तदुपलक्षितस्वरूपैक्यपरता" इति तत्तु अनुपदमेव अद्वैतसिध्याद्युक्तदिशा जीवत्वोपलक्षितस्वरूपे जीवत्वशून्यादीश्वरस्वरूपाद्व्यावर्तितत्वस्य ईश्वरत्वोपलक्षितस्वरूपे च ईश्वरत्वशून्याज्जीवस्वरूपा व्यावर्तितत्वस्य तदुपलक्षितशब्देन प्रतिपादनसमर्थनात् व्यावृत्तयोः=भिन्नयोरैक्यकथनस्य व्याहतत्वादयुक्ततरम् ||

  इति तत्त्वमस्यादिवाक्यानां जीवब्रह्मैक्यपरत्वनिरासः ।